B 137-4 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 137/4
Title: Mahākālasaṃhitā
Dimensions: 35 x 14 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/5
Remarks:


Reel No. B 137-4 Inventory No. 32654

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 14.0 cm

Folios 49

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/5

Manuscript Features

Excerpts

Beginning

oṃ namo devyai namaḥ ||

śrīmahākāla uvāca |

adhunā kathayiṣyāmi sarahasyāṃ viśeṣataḥ |

śāradīyāṃ ca vāsaṃtīm arcāṃ nānāphalapradāṃ |

manīṣiṇo vidadhati vicārān atra bhūtayaḥ |

smṛtyasvacāriṇaḥ sarve kaulikāḥ sarva eva ca |

traividhyamadhyakiṃrūpā bhavatīyaṃ samarhaṇā ||

yasyākaraṇataḥ pāpaṃ jāyate nityam eva ca |

vidhānāya casya (!) phalaḥ jāyate kāmyam eva tat |ananuṣṭḥānato yasya pāpam utpadyate na hi | (fol. 1v1–3)

End

nimittaṃ rāhusaṃyogas tasmin vṛte kathaṃ sa ca |

tadavachinnakālena proktā pūjoparāgikī |

smārtānāṃ nādhikāro[ʼ]sti pūjāyāṃ śrāddham aṃtarā ||

grahe tu tad akurvvāṇo niraye paripacyate ||

ity ukte pūjane devi śāradīyauparāgike ||

īdṛśy eva hi vāsaṃtīpūjā kāryyā madhau site ||    || (fol. 49r8–10)

Colophon

iti śrīmahākālasaṃhitāyāṃ śāradīpūjāvidhiḥ ||     || ❁ ||     || ślokasaṃkhyā 1680 || (fol. 49r10–11)

Microfilm Details

Reel No. B 137/4

Date of Filming 22-10-1971

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-12-2007

Bibliography