B 137-4 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 137/4
Title: Mahākālasaṃhitā
Dimensions: 35 x 14 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/5
Remarks:
Reel No. B 137-4 Inventory No. 32654
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 14.0 cm
Folios 49
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/5
Manuscript Features
Excerpts
Beginning
oṃ namo devyai namaḥ ||
śrīmahākāla uvāca |
adhunā kathayiṣyāmi sarahasyāṃ viśeṣataḥ |
śāradīyāṃ ca vāsaṃtīm arcāṃ nānāphalapradāṃ |
manīṣiṇo vidadhati vicārān atra bhūtayaḥ |
smṛtyasvacāriṇaḥ sarve kaulikāḥ sarva eva ca |
traividhyamadhyakiṃrūpā bhavatīyaṃ samarhaṇā ||
yasyākaraṇataḥ pāpaṃ jāyate nityam eva ca |
vidhānāya casya (!) phalaḥ jāyate kāmyam eva tat |ananuṣṭḥānato yasya pāpam utpadyate na hi | (fol. 1v1–3)
End
nimittaṃ rāhusaṃyogas tasmin vṛte kathaṃ sa ca |
tadavachinnakālena proktā pūjoparāgikī |
smārtānāṃ nādhikāro[ʼ]sti pūjāyāṃ śrāddham aṃtarā ||
grahe tu tad akurvvāṇo niraye paripacyate ||
ity ukte pūjane devi śāradīyauparāgike ||
īdṛśy eva hi vāsaṃtīpūjā kāryyā madhau site || || (fol. 49r8–10)
Colophon
iti śrīmahākālasaṃhitāyāṃ śāradīpūjāvidhiḥ || || ❁ || || ślokasaṃkhyā 1680 || (fol. 49r10–11)
Microfilm Details
Reel No. B 137/4
Date of Filming 22-10-1971
Exposures 50
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-12-2007
Bibliography